Declension table of ?kuthita

Deva

NeuterSingularDualPlural
Nominativekuthitam kuthite kuthitāni
Vocativekuthita kuthite kuthitāni
Accusativekuthitam kuthite kuthitāni
Instrumentalkuthitena kuthitābhyām kuthitaiḥ
Dativekuthitāya kuthitābhyām kuthitebhyaḥ
Ablativekuthitāt kuthitābhyām kuthitebhyaḥ
Genitivekuthitasya kuthitayoḥ kuthitānām
Locativekuthite kuthitayoḥ kuthiteṣu

Compound kuthita -

Adverb -kuthitam -kuthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria