Declension table of ?kuthita

Deva

MasculineSingularDualPlural
Nominativekuthitaḥ kuthitau kuthitāḥ
Vocativekuthita kuthitau kuthitāḥ
Accusativekuthitam kuthitau kuthitān
Instrumentalkuthitena kuthitābhyām kuthitaiḥ kuthitebhiḥ
Dativekuthitāya kuthitābhyām kuthitebhyaḥ
Ablativekuthitāt kuthitābhyām kuthitebhyaḥ
Genitivekuthitasya kuthitayoḥ kuthitānām
Locativekuthite kuthitayoḥ kuthiteṣu

Compound kuthita -

Adverb -kuthitam -kuthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria