Declension table of ?kusūladhānyā

Deva

FeminineSingularDualPlural
Nominativekusūladhānyā kusūladhānye kusūladhānyāḥ
Vocativekusūladhānye kusūladhānye kusūladhānyāḥ
Accusativekusūladhānyām kusūladhānye kusūladhānyāḥ
Instrumentalkusūladhānyayā kusūladhānyābhyām kusūladhānyābhiḥ
Dativekusūladhānyāyai kusūladhānyābhyām kusūladhānyābhyaḥ
Ablativekusūladhānyāyāḥ kusūladhānyābhyām kusūladhānyābhyaḥ
Genitivekusūladhānyāyāḥ kusūladhānyayoḥ kusūladhānyānām
Locativekusūladhānyāyām kusūladhānyayoḥ kusūladhānyāsu

Adverb -kusūladhānyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria