Declension table of ?kusūladhānya

Deva

NeuterSingularDualPlural
Nominativekusūladhānyam kusūladhānye kusūladhānyāni
Vocativekusūladhānya kusūladhānye kusūladhānyāni
Accusativekusūladhānyam kusūladhānye kusūladhānyāni
Instrumentalkusūladhānyena kusūladhānyābhyām kusūladhānyaiḥ
Dativekusūladhānyāya kusūladhānyābhyām kusūladhānyebhyaḥ
Ablativekusūladhānyāt kusūladhānyābhyām kusūladhānyebhyaḥ
Genitivekusūladhānyasya kusūladhānyayoḥ kusūladhānyānām
Locativekusūladhānye kusūladhānyayoḥ kusūladhānyeṣu

Compound kusūladhānya -

Adverb -kusūladhānyam -kusūladhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria