Declension table of ?kusūladhānya

Deva

MasculineSingularDualPlural
Nominativekusūladhānyaḥ kusūladhānyau kusūladhānyāḥ
Vocativekusūladhānya kusūladhānyau kusūladhānyāḥ
Accusativekusūladhānyam kusūladhānyau kusūladhānyān
Instrumentalkusūladhānyena kusūladhānyābhyām kusūladhānyaiḥ kusūladhānyebhiḥ
Dativekusūladhānyāya kusūladhānyābhyām kusūladhānyebhyaḥ
Ablativekusūladhānyāt kusūladhānyābhyām kusūladhānyebhyaḥ
Genitivekusūladhānyasya kusūladhānyayoḥ kusūladhānyānām
Locativekusūladhānye kusūladhānyayoḥ kusūladhānyeṣu

Compound kusūladhānya -

Adverb -kusūladhānyam -kusūladhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria