Declension table of ?kusū

Deva

MasculineSingularDualPlural
Nominativekusūḥ kusuvau kusuvaḥ
Vocativekusūḥ kusu kusuvau kusuvaḥ
Accusativekusuvam kusuvau kusuvaḥ
Instrumentalkusuvā kusūbhyām kusūbhiḥ
Dativekusuvai kusuve kusūbhyām kusūbhyaḥ
Ablativekusuvāḥ kusuvaḥ kusūbhyām kusūbhyaḥ
Genitivekusuvāḥ kusuvaḥ kusuvoḥ kusūnām kusuvām
Locativekusuvi kusuvām kusuvoḥ kusūṣu

Compound kusū -

Adverb -kusu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria