Declension table of ?kusumbhavat

Deva

NeuterSingularDualPlural
Nominativekusumbhavat kusumbhavantī kusumbhavatī kusumbhavanti
Vocativekusumbhavat kusumbhavantī kusumbhavatī kusumbhavanti
Accusativekusumbhavat kusumbhavantī kusumbhavatī kusumbhavanti
Instrumentalkusumbhavatā kusumbhavadbhyām kusumbhavadbhiḥ
Dativekusumbhavate kusumbhavadbhyām kusumbhavadbhyaḥ
Ablativekusumbhavataḥ kusumbhavadbhyām kusumbhavadbhyaḥ
Genitivekusumbhavataḥ kusumbhavatoḥ kusumbhavatām
Locativekusumbhavati kusumbhavatoḥ kusumbhavatsu

Adverb -kusumbhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria