Declension table of ?kusumbhavat

Deva

MasculineSingularDualPlural
Nominativekusumbhavān kusumbhavantau kusumbhavantaḥ
Vocativekusumbhavan kusumbhavantau kusumbhavantaḥ
Accusativekusumbhavantam kusumbhavantau kusumbhavataḥ
Instrumentalkusumbhavatā kusumbhavadbhyām kusumbhavadbhiḥ
Dativekusumbhavate kusumbhavadbhyām kusumbhavadbhyaḥ
Ablativekusumbhavataḥ kusumbhavadbhyām kusumbhavadbhyaḥ
Genitivekusumbhavataḥ kusumbhavatoḥ kusumbhavatām
Locativekusumbhavati kusumbhavatoḥ kusumbhavatsu

Compound kusumbhavat -

Adverb -kusumbhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria