Declension table of ?kusumbharāgā

Deva

FeminineSingularDualPlural
Nominativekusumbharāgā kusumbharāge kusumbharāgāḥ
Vocativekusumbharāge kusumbharāge kusumbharāgāḥ
Accusativekusumbharāgām kusumbharāge kusumbharāgāḥ
Instrumentalkusumbharāgayā kusumbharāgābhyām kusumbharāgābhiḥ
Dativekusumbharāgāyai kusumbharāgābhyām kusumbharāgābhyaḥ
Ablativekusumbharāgāyāḥ kusumbharāgābhyām kusumbharāgābhyaḥ
Genitivekusumbharāgāyāḥ kusumbharāgayoḥ kusumbharāgāṇām
Locativekusumbharāgāyām kusumbharāgayoḥ kusumbharāgāsu

Adverb -kusumbharāgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria