Declension table of ?kusumavatī

Deva

FeminineSingularDualPlural
Nominativekusumavatī kusumavatyau kusumavatyaḥ
Vocativekusumavati kusumavatyau kusumavatyaḥ
Accusativekusumavatīm kusumavatyau kusumavatīḥ
Instrumentalkusumavatyā kusumavatībhyām kusumavatībhiḥ
Dativekusumavatyai kusumavatībhyām kusumavatībhyaḥ
Ablativekusumavatyāḥ kusumavatībhyām kusumavatībhyaḥ
Genitivekusumavatyāḥ kusumavatyoḥ kusumavatīnām
Locativekusumavatyām kusumavatyoḥ kusumavatīṣu

Compound kusumavati - kusumavatī -

Adverb -kusumavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria