Declension table of ?kusumavat

Deva

NeuterSingularDualPlural
Nominativekusumavat kusumavantī kusumavatī kusumavanti
Vocativekusumavat kusumavantī kusumavatī kusumavanti
Accusativekusumavat kusumavantī kusumavatī kusumavanti
Instrumentalkusumavatā kusumavadbhyām kusumavadbhiḥ
Dativekusumavate kusumavadbhyām kusumavadbhyaḥ
Ablativekusumavataḥ kusumavadbhyām kusumavadbhyaḥ
Genitivekusumavataḥ kusumavatoḥ kusumavatām
Locativekusumavati kusumavatoḥ kusumavatsu

Adverb -kusumavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria