Declension table of ?kusumasanāthā

Deva

FeminineSingularDualPlural
Nominativekusumasanāthā kusumasanāthe kusumasanāthāḥ
Vocativekusumasanāthe kusumasanāthe kusumasanāthāḥ
Accusativekusumasanāthām kusumasanāthe kusumasanāthāḥ
Instrumentalkusumasanāthayā kusumasanāthābhyām kusumasanāthābhiḥ
Dativekusumasanāthāyai kusumasanāthābhyām kusumasanāthābhyaḥ
Ablativekusumasanāthāyāḥ kusumasanāthābhyām kusumasanāthābhyaḥ
Genitivekusumasanāthāyāḥ kusumasanāthayoḥ kusumasanāthānām
Locativekusumasanāthāyām kusumasanāthayoḥ kusumasanāthāsu

Adverb -kusumasanātham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria