Declension table of ?kusumasambhava

Deva

MasculineSingularDualPlural
Nominativekusumasambhavaḥ kusumasambhavau kusumasambhavāḥ
Vocativekusumasambhava kusumasambhavau kusumasambhavāḥ
Accusativekusumasambhavam kusumasambhavau kusumasambhavān
Instrumentalkusumasambhavena kusumasambhavābhyām kusumasambhavaiḥ kusumasambhavebhiḥ
Dativekusumasambhavāya kusumasambhavābhyām kusumasambhavebhyaḥ
Ablativekusumasambhavāt kusumasambhavābhyām kusumasambhavebhyaḥ
Genitivekusumasambhavasya kusumasambhavayoḥ kusumasambhavānām
Locativekusumasambhave kusumasambhavayoḥ kusumasambhaveṣu

Compound kusumasambhava -

Adverb -kusumasambhavam -kusumasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria