Declension table of ?kusumalakṣman

Deva

MasculineSingularDualPlural
Nominativekusumalakṣmā kusumalakṣmāṇau kusumalakṣmāṇaḥ
Vocativekusumalakṣman kusumalakṣmāṇau kusumalakṣmāṇaḥ
Accusativekusumalakṣmāṇam kusumalakṣmāṇau kusumalakṣmaṇaḥ
Instrumentalkusumalakṣmaṇā kusumalakṣmabhyām kusumalakṣmabhiḥ
Dativekusumalakṣmaṇe kusumalakṣmabhyām kusumalakṣmabhyaḥ
Ablativekusumalakṣmaṇaḥ kusumalakṣmabhyām kusumalakṣmabhyaḥ
Genitivekusumalakṣmaṇaḥ kusumalakṣmaṇoḥ kusumalakṣmaṇām
Locativekusumalakṣmaṇi kusumalakṣmaṇoḥ kusumalakṣmasu

Compound kusumalakṣma -

Adverb -kusumalakṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria