Declension table of ?kusumadhvaja

Deva

MasculineSingularDualPlural
Nominativekusumadhvajaḥ kusumadhvajau kusumadhvajāḥ
Vocativekusumadhvaja kusumadhvajau kusumadhvajāḥ
Accusativekusumadhvajam kusumadhvajau kusumadhvajān
Instrumentalkusumadhvajena kusumadhvajābhyām kusumadhvajaiḥ kusumadhvajebhiḥ
Dativekusumadhvajāya kusumadhvajābhyām kusumadhvajebhyaḥ
Ablativekusumadhvajāt kusumadhvajābhyām kusumadhvajebhyaḥ
Genitivekusumadhvajasya kusumadhvajayoḥ kusumadhvajānām
Locativekusumadhvaje kusumadhvajayoḥ kusumadhvajeṣu

Compound kusumadhvaja -

Adverb -kusumadhvajam -kusumadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria