Declension table of ?kusumadeva

Deva

MasculineSingularDualPlural
Nominativekusumadevaḥ kusumadevau kusumadevāḥ
Vocativekusumadeva kusumadevau kusumadevāḥ
Accusativekusumadevam kusumadevau kusumadevān
Instrumentalkusumadevena kusumadevābhyām kusumadevaiḥ kusumadevebhiḥ
Dativekusumadevāya kusumadevābhyām kusumadevebhyaḥ
Ablativekusumadevāt kusumadevābhyām kusumadevebhyaḥ
Genitivekusumadevasya kusumadevayoḥ kusumadevānām
Locativekusumadeve kusumadevayoḥ kusumadeveṣu

Compound kusumadeva -

Adverb -kusumadevam -kusumadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria