Declension table of ?kusumadanta

Deva

MasculineSingularDualPlural
Nominativekusumadantaḥ kusumadantau kusumadantāḥ
Vocativekusumadanta kusumadantau kusumadantāḥ
Accusativekusumadantam kusumadantau kusumadantān
Instrumentalkusumadantena kusumadantābhyām kusumadantaiḥ kusumadantebhiḥ
Dativekusumadantāya kusumadantābhyām kusumadantebhyaḥ
Ablativekusumadantāt kusumadantābhyām kusumadantebhyaḥ
Genitivekusumadantasya kusumadantayoḥ kusumadantānām
Locativekusumadante kusumadantayoḥ kusumadanteṣu

Compound kusumadanta -

Adverb -kusumadantam -kusumadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria