Declension table of ?kusumadāyinī

Deva

FeminineSingularDualPlural
Nominativekusumadāyinī kusumadāyinyau kusumadāyinyaḥ
Vocativekusumadāyini kusumadāyinyau kusumadāyinyaḥ
Accusativekusumadāyinīm kusumadāyinyau kusumadāyinīḥ
Instrumentalkusumadāyinyā kusumadāyinībhyām kusumadāyinībhiḥ
Dativekusumadāyinyai kusumadāyinībhyām kusumadāyinībhyaḥ
Ablativekusumadāyinyāḥ kusumadāyinībhyām kusumadāyinībhyaḥ
Genitivekusumadāyinyāḥ kusumadāyinyoḥ kusumadāyinīnām
Locativekusumadāyinyām kusumadāyinyoḥ kusumadāyinīṣu

Compound kusumadāyini - kusumadāyinī -

Adverb -kusumadāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria