Declension table of ?kusumāñjana

Deva

NeuterSingularDualPlural
Nominativekusumāñjanam kusumāñjane kusumāñjanāni
Vocativekusumāñjana kusumāñjane kusumāñjanāni
Accusativekusumāñjanam kusumāñjane kusumāñjanāni
Instrumentalkusumāñjanena kusumāñjanābhyām kusumāñjanaiḥ
Dativekusumāñjanāya kusumāñjanābhyām kusumāñjanebhyaḥ
Ablativekusumāñjanāt kusumāñjanābhyām kusumāñjanebhyaḥ
Genitivekusumāñjanasya kusumāñjanayoḥ kusumāñjanānām
Locativekusumāñjane kusumāñjanayoḥ kusumāñjaneṣu

Compound kusumāñjana -

Adverb -kusumāñjanam -kusumāñjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria