Declension table of ?kusumāñjalivyākhyā

Deva

FeminineSingularDualPlural
Nominativekusumāñjalivyākhyā kusumāñjalivyākhye kusumāñjalivyākhyāḥ
Vocativekusumāñjalivyākhye kusumāñjalivyākhye kusumāñjalivyākhyāḥ
Accusativekusumāñjalivyākhyām kusumāñjalivyākhye kusumāñjalivyākhyāḥ
Instrumentalkusumāñjalivyākhyayā kusumāñjalivyākhyābhyām kusumāñjalivyākhyābhiḥ
Dativekusumāñjalivyākhyāyai kusumāñjalivyākhyābhyām kusumāñjalivyākhyābhyaḥ
Ablativekusumāñjalivyākhyāyāḥ kusumāñjalivyākhyābhyām kusumāñjalivyākhyābhyaḥ
Genitivekusumāñjalivyākhyāyāḥ kusumāñjalivyākhyayoḥ kusumāñjalivyākhyānām
Locativekusumāñjalivyākhyāyām kusumāñjalivyākhyayoḥ kusumāñjalivyākhyāsu

Adverb -kusumāñjalivyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria