Declension table of ?kusumāvataṃsaka

Deva

NeuterSingularDualPlural
Nominativekusumāvataṃsakam kusumāvataṃsake kusumāvataṃsakāni
Vocativekusumāvataṃsaka kusumāvataṃsake kusumāvataṃsakāni
Accusativekusumāvataṃsakam kusumāvataṃsake kusumāvataṃsakāni
Instrumentalkusumāvataṃsakena kusumāvataṃsakābhyām kusumāvataṃsakaiḥ
Dativekusumāvataṃsakāya kusumāvataṃsakābhyām kusumāvataṃsakebhyaḥ
Ablativekusumāvataṃsakāt kusumāvataṃsakābhyām kusumāvataṃsakebhyaḥ
Genitivekusumāvataṃsakasya kusumāvataṃsakayoḥ kusumāvataṃsakānām
Locativekusumāvataṃsake kusumāvataṃsakayoḥ kusumāvataṃsakeṣu

Compound kusumāvataṃsaka -

Adverb -kusumāvataṃsakam -kusumāvataṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria