Declension table of ?kusumāsava

Deva

NeuterSingularDualPlural
Nominativekusumāsavam kusumāsave kusumāsavāni
Vocativekusumāsava kusumāsave kusumāsavāni
Accusativekusumāsavam kusumāsave kusumāsavāni
Instrumentalkusumāsavena kusumāsavābhyām kusumāsavaiḥ
Dativekusumāsavāya kusumāsavābhyām kusumāsavebhyaḥ
Ablativekusumāsavāt kusumāsavābhyām kusumāsavebhyaḥ
Genitivekusumāsavasya kusumāsavayoḥ kusumāsavānām
Locativekusumāsave kusumāsavayoḥ kusumāsaveṣu

Compound kusumāsava -

Adverb -kusumāsavam -kusumāsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria