Declension table of ?kusmita

Deva

NeuterSingularDualPlural
Nominativekusmitam kusmite kusmitāni
Vocativekusmita kusmite kusmitāni
Accusativekusmitam kusmite kusmitāni
Instrumentalkusmitena kusmitābhyām kusmitaiḥ
Dativekusmitāya kusmitābhyām kusmitebhyaḥ
Ablativekusmitāt kusmitābhyām kusmitebhyaḥ
Genitivekusmitasya kusmitayoḥ kusmitānām
Locativekusmite kusmitayoḥ kusmiteṣu

Compound kusmita -

Adverb -kusmitam -kusmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria