Declension table of ?kusauhṛda

Deva

MasculineSingularDualPlural
Nominativekusauhṛdaḥ kusauhṛdau kusauhṛdāḥ
Vocativekusauhṛda kusauhṛdau kusauhṛdāḥ
Accusativekusauhṛdam kusauhṛdau kusauhṛdān
Instrumentalkusauhṛdena kusauhṛdābhyām kusauhṛdaiḥ kusauhṛdebhiḥ
Dativekusauhṛdāya kusauhṛdābhyām kusauhṛdebhyaḥ
Ablativekusauhṛdāt kusauhṛdābhyām kusauhṛdebhyaḥ
Genitivekusauhṛdasya kusauhṛdayoḥ kusauhṛdānām
Locativekusauhṛde kusauhṛdayoḥ kusauhṛdeṣu

Compound kusauhṛda -

Adverb -kusauhṛdam -kusauhṛdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria