Declension table of ?kusaṅgata

Deva

NeuterSingularDualPlural
Nominativekusaṅgatam kusaṅgate kusaṅgatāni
Vocativekusaṅgata kusaṅgate kusaṅgatāni
Accusativekusaṅgatam kusaṅgate kusaṅgatāni
Instrumentalkusaṅgatena kusaṅgatābhyām kusaṅgataiḥ
Dativekusaṅgatāya kusaṅgatābhyām kusaṅgatebhyaḥ
Ablativekusaṅgatāt kusaṅgatābhyām kusaṅgatebhyaḥ
Genitivekusaṅgatasya kusaṅgatayoḥ kusaṅgatānām
Locativekusaṅgate kusaṅgatayoḥ kusaṅgateṣu

Compound kusaṅgata -

Adverb -kusaṅgatam -kusaṅgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria