Declension table of ?kurūpiṇī

Deva

FeminineSingularDualPlural
Nominativekurūpiṇī kurūpiṇyau kurūpiṇyaḥ
Vocativekurūpiṇi kurūpiṇyau kurūpiṇyaḥ
Accusativekurūpiṇīm kurūpiṇyau kurūpiṇīḥ
Instrumentalkurūpiṇyā kurūpiṇībhyām kurūpiṇībhiḥ
Dativekurūpiṇyai kurūpiṇībhyām kurūpiṇībhyaḥ
Ablativekurūpiṇyāḥ kurūpiṇībhyām kurūpiṇībhyaḥ
Genitivekurūpiṇyāḥ kurūpiṇyoḥ kurūpiṇīnām
Locativekurūpiṇyām kurūpiṇyoḥ kurūpiṇīṣu

Compound kurūpiṇi - kurūpiṇī -

Adverb -kurūpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria