Declension table of ?kurūpatva

Deva

NeuterSingularDualPlural
Nominativekurūpatvam kurūpatve kurūpatvāni
Vocativekurūpatva kurūpatve kurūpatvāni
Accusativekurūpatvam kurūpatve kurūpatvāni
Instrumentalkurūpatvena kurūpatvābhyām kurūpatvaiḥ
Dativekurūpatvāya kurūpatvābhyām kurūpatvebhyaḥ
Ablativekurūpatvāt kurūpatvābhyām kurūpatvebhyaḥ
Genitivekurūpatvasya kurūpatvayoḥ kurūpatvānām
Locativekurūpatve kurūpatvayoḥ kurūpatveṣu

Compound kurūpatva -

Adverb -kurūpatvam -kurūpatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria