Declension table of ?kurūpatā

Deva

FeminineSingularDualPlural
Nominativekurūpatā kurūpate kurūpatāḥ
Vocativekurūpate kurūpate kurūpatāḥ
Accusativekurūpatām kurūpate kurūpatāḥ
Instrumentalkurūpatayā kurūpatābhyām kurūpatābhiḥ
Dativekurūpatāyai kurūpatābhyām kurūpatābhyaḥ
Ablativekurūpatāyāḥ kurūpatābhyām kurūpatābhyaḥ
Genitivekurūpatāyāḥ kurūpatayoḥ kurūpatānām
Locativekurūpatāyām kurūpatayoḥ kurūpatāsu

Adverb -kurūpatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria