Declension table of kurūpa

Deva

NeuterSingularDualPlural
Nominativekurūpam kurūpe kurūpāṇi
Vocativekurūpa kurūpe kurūpāṇi
Accusativekurūpam kurūpe kurūpāṇi
Instrumentalkurūpeṇa kurūpābhyām kurūpaiḥ
Dativekurūpāya kurūpābhyām kurūpebhyaḥ
Ablativekurūpāt kurūpābhyām kurūpebhyaḥ
Genitivekurūpasya kurūpayoḥ kurūpāṇām
Locativekurūpe kurūpayoḥ kurūpeṣu

Compound kurūpa -

Adverb -kurūpam -kurūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria