Declension table of ?kurūṭinī

Deva

FeminineSingularDualPlural
Nominativekurūṭinī kurūṭinyau kurūṭinyaḥ
Vocativekurūṭini kurūṭinyau kurūṭinyaḥ
Accusativekurūṭinīm kurūṭinyau kurūṭinīḥ
Instrumentalkurūṭinyā kurūṭinībhyām kurūṭinībhiḥ
Dativekurūṭinyai kurūṭinībhyām kurūṭinībhyaḥ
Ablativekurūṭinyāḥ kurūṭinībhyām kurūṭinībhyaḥ
Genitivekurūṭinyāḥ kurūṭinyoḥ kurūṭinīnām
Locativekurūṭinyām kurūṭinyoḥ kurūṭinīṣu

Compound kurūṭini - kurūṭinī -

Adverb -kurūṭini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria