Declension table of ?kurūṭin

Deva

NeuterSingularDualPlural
Nominativekurūṭi kurūṭinī kurūṭīni
Vocativekurūṭin kurūṭi kurūṭinī kurūṭīni
Accusativekurūṭi kurūṭinī kurūṭīni
Instrumentalkurūṭinā kurūṭibhyām kurūṭibhiḥ
Dativekurūṭine kurūṭibhyām kurūṭibhyaḥ
Ablativekurūṭinaḥ kurūṭibhyām kurūṭibhyaḥ
Genitivekurūṭinaḥ kurūṭinoḥ kurūṭinām
Locativekurūṭini kurūṭinoḥ kurūṭiṣu

Compound kurūṭi -

Adverb -kurūṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria