Declension table of ?kurutīrtha

Deva

NeuterSingularDualPlural
Nominativekurutīrtham kurutīrthe kurutīrthāni
Vocativekurutīrtha kurutīrthe kurutīrthāni
Accusativekurutīrtham kurutīrthe kurutīrthāni
Instrumentalkurutīrthena kurutīrthābhyām kurutīrthaiḥ
Dativekurutīrthāya kurutīrthābhyām kurutīrthebhyaḥ
Ablativekurutīrthāt kurutīrthābhyām kurutīrthebhyaḥ
Genitivekurutīrthasya kurutīrthayoḥ kurutīrthānām
Locativekurutīrthe kurutīrthayoḥ kurutīrtheṣu

Compound kurutīrtha -

Adverb -kurutīrtham -kurutīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria