Declension table of ?kurutapāda

Deva

MasculineSingularDualPlural
Nominativekurutapādaḥ kurutapādau kurutapādāḥ
Vocativekurutapāda kurutapādau kurutapādāḥ
Accusativekurutapādam kurutapādau kurutapādān
Instrumentalkurutapādena kurutapādābhyām kurutapādaiḥ kurutapādebhiḥ
Dativekurutapādāya kurutapādābhyām kurutapādebhyaḥ
Ablativekurutapādāt kurutapādābhyām kurutapādebhyaḥ
Genitivekurutapādasya kurutapādayoḥ kurutapādānām
Locativekurutapāde kurutapādayoḥ kurutapādeṣu

Compound kurutapāda -

Adverb -kurutapādam -kurutapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria