Declension table of ?kurusattama

Deva

MasculineSingularDualPlural
Nominativekurusattamaḥ kurusattamau kurusattamāḥ
Vocativekurusattama kurusattamau kurusattamāḥ
Accusativekurusattamam kurusattamau kurusattamān
Instrumentalkurusattamena kurusattamābhyām kurusattamaiḥ kurusattamebhiḥ
Dativekurusattamāya kurusattamābhyām kurusattamebhyaḥ
Ablativekurusattamāt kurusattamābhyām kurusattamebhyaḥ
Genitivekurusattamasya kurusattamayoḥ kurusattamānām
Locativekurusattame kurusattamayoḥ kurusattameṣu

Compound kurusattama -

Adverb -kurusattamam -kurusattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria