Declension table of ?kururājya

Deva

NeuterSingularDualPlural
Nominativekururājyam kururājye kururājyāni
Vocativekururājya kururājye kururājyāni
Accusativekururājyam kururājye kururājyāni
Instrumentalkururājyena kururājyābhyām kururājyaiḥ
Dativekururājyāya kururājyābhyām kururājyebhyaḥ
Ablativekururājyāt kururājyābhyām kururājyebhyaḥ
Genitivekururājyasya kururājyayoḥ kururājyānām
Locativekururājye kururājyayoḥ kururājyeṣu

Compound kururājya -

Adverb -kururājyam -kururājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria