Declension table of ?kurupiśaṅgila

Deva

MasculineSingularDualPlural
Nominativekurupiśaṅgilaḥ kurupiśaṅgilau kurupiśaṅgilāḥ
Vocativekurupiśaṅgila kurupiśaṅgilau kurupiśaṅgilāḥ
Accusativekurupiśaṅgilam kurupiśaṅgilau kurupiśaṅgilān
Instrumentalkurupiśaṅgilena kurupiśaṅgilābhyām kurupiśaṅgilaiḥ kurupiśaṅgilebhiḥ
Dativekurupiśaṅgilāya kurupiśaṅgilābhyām kurupiśaṅgilebhyaḥ
Ablativekurupiśaṅgilāt kurupiśaṅgilābhyām kurupiśaṅgilebhyaḥ
Genitivekurupiśaṅgilasya kurupiśaṅgilayoḥ kurupiśaṅgilānām
Locativekurupiśaṅgile kurupiśaṅgilayoḥ kurupiśaṅgileṣu

Compound kurupiśaṅgila -

Adverb -kurupiśaṅgilam -kurupiśaṅgilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria