Declension table of ?kurula

Deva

MasculineSingularDualPlural
Nominativekurulaḥ kurulau kurulāḥ
Vocativekurula kurulau kurulāḥ
Accusativekurulam kurulau kurulān
Instrumentalkurulena kurulābhyām kurulaiḥ kurulebhiḥ
Dativekurulāya kurulābhyām kurulebhyaḥ
Ablativekurulāt kurulābhyām kurulebhyaḥ
Genitivekurulasya kurulayoḥ kurulānām
Locativekurule kurulayoḥ kuruleṣu

Compound kurula -

Adverb -kurulam -kurulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria