Declension table of ?kurukata

Deva

MasculineSingularDualPlural
Nominativekurukataḥ kurukatau kurukatāḥ
Vocativekurukata kurukatau kurukatāḥ
Accusativekurukatam kurukatau kurukatān
Instrumentalkurukatena kurukatābhyām kurukataiḥ kurukatebhiḥ
Dativekurukatāya kurukatābhyām kurukatebhyaḥ
Ablativekurukatāt kurukatābhyām kurukatebhyaḥ
Genitivekurukatasya kurukatayoḥ kurukatānām
Locativekurukate kurukatayoḥ kurukateṣu

Compound kurukata -

Adverb -kurukatam -kurukatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria