Declension table of ?kurukṣetrin

Deva

NeuterSingularDualPlural
Nominativekurukṣetri kurukṣetriṇī kurukṣetrīṇi
Vocativekurukṣetrin kurukṣetri kurukṣetriṇī kurukṣetrīṇi
Accusativekurukṣetri kurukṣetriṇī kurukṣetrīṇi
Instrumentalkurukṣetriṇā kurukṣetribhyām kurukṣetribhiḥ
Dativekurukṣetriṇe kurukṣetribhyām kurukṣetribhyaḥ
Ablativekurukṣetriṇaḥ kurukṣetribhyām kurukṣetribhyaḥ
Genitivekurukṣetriṇaḥ kurukṣetriṇoḥ kurukṣetriṇām
Locativekurukṣetriṇi kurukṣetriṇoḥ kurukṣetriṣu

Compound kurukṣetri -

Adverb -kurukṣetri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria