Declension table of ?kurugārhapata

Deva

NeuterSingularDualPlural
Nominativekurugārhapatam kurugārhapate kurugārhapatāni
Vocativekurugārhapata kurugārhapate kurugārhapatāni
Accusativekurugārhapatam kurugārhapate kurugārhapatāni
Instrumentalkurugārhapatena kurugārhapatābhyām kurugārhapataiḥ
Dativekurugārhapatāya kurugārhapatābhyām kurugārhapatebhyaḥ
Ablativekurugārhapatāt kurugārhapatābhyām kurugārhapatebhyaḥ
Genitivekurugārhapatasya kurugārhapatayoḥ kurugārhapatānām
Locativekurugārhapate kurugārhapatayoḥ kurugārhapateṣu

Compound kurugārhapata -

Adverb -kurugārhapatam -kurugārhapatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria