Declension table of ?kuruṇṭa

Deva

MasculineSingularDualPlural
Nominativekuruṇṭaḥ kuruṇṭau kuruṇṭāḥ
Vocativekuruṇṭa kuruṇṭau kuruṇṭāḥ
Accusativekuruṇṭam kuruṇṭau kuruṇṭān
Instrumentalkuruṇṭena kuruṇṭābhyām kuruṇṭaiḥ kuruṇṭebhiḥ
Dativekuruṇṭāya kuruṇṭābhyām kuruṇṭebhyaḥ
Ablativekuruṇṭāt kuruṇṭābhyām kuruṇṭebhyaḥ
Genitivekuruṇṭasya kuruṇṭayoḥ kuruṇṭānām
Locativekuruṇṭe kuruṇṭayoḥ kuruṇṭeṣu

Compound kuruṇṭa -

Adverb -kuruṇṭam -kuruṇṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria