Declension table of ?kurkuṭa

Deva

MasculineSingularDualPlural
Nominativekurkuṭaḥ kurkuṭau kurkuṭāḥ
Vocativekurkuṭa kurkuṭau kurkuṭāḥ
Accusativekurkuṭam kurkuṭau kurkuṭān
Instrumentalkurkuṭena kurkuṭābhyām kurkuṭaiḥ kurkuṭebhiḥ
Dativekurkuṭāya kurkuṭābhyām kurkuṭebhyaḥ
Ablativekurkuṭāt kurkuṭābhyām kurkuṭebhyaḥ
Genitivekurkuṭasya kurkuṭayoḥ kurkuṭānām
Locativekurkuṭe kurkuṭayoḥ kurkuṭeṣu

Compound kurkuṭa -

Adverb -kurkuṭam -kurkuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria