Declension table of ?kurarāva

Deva

NeuterSingularDualPlural
Nominativekurarāvam kurarāve kurarāvāṇi
Vocativekurarāva kurarāve kurarāvāṇi
Accusativekurarāvam kurarāve kurarāvāṇi
Instrumentalkurarāveṇa kurarāvābhyām kurarāvaiḥ
Dativekurarāvāya kurarāvābhyām kurarāvebhyaḥ
Ablativekurarāvāt kurarāvābhyām kurarāvebhyaḥ
Genitivekurarāvasya kurarāvayoḥ kurarāvāṇām
Locativekurarāve kurarāvayoḥ kurarāveṣu

Compound kurarāva -

Adverb -kurarāvam -kurarāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria