Declension table of ?kurarāṅghri

Deva

MasculineSingularDualPlural
Nominativekurarāṅghriḥ kurarāṅghrī kurarāṅghrayaḥ
Vocativekurarāṅghre kurarāṅghrī kurarāṅghrayaḥ
Accusativekurarāṅghrim kurarāṅghrī kurarāṅghrīn
Instrumentalkurarāṅghriṇā kurarāṅghribhyām kurarāṅghribhiḥ
Dativekurarāṅghraye kurarāṅghribhyām kurarāṅghribhyaḥ
Ablativekurarāṅghreḥ kurarāṅghribhyām kurarāṅghribhyaḥ
Genitivekurarāṅghreḥ kurarāṅghryoḥ kurarāṅghrīṇām
Locativekurarāṅghrau kurarāṅghryoḥ kurarāṅghriṣu

Compound kurarāṅghri -

Adverb -kurarāṅghri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria