Declension table of ?kuraṅgavadhū

Deva

FeminineSingularDualPlural
Nominativekuraṅgavadhūḥ kuraṅgavadhvau kuraṅgavadhvaḥ
Vocativekuraṅgavadhu kuraṅgavadhvau kuraṅgavadhvaḥ
Accusativekuraṅgavadhūm kuraṅgavadhvau kuraṅgavadhūḥ
Instrumentalkuraṅgavadhvā kuraṅgavadhūbhyām kuraṅgavadhūbhiḥ
Dativekuraṅgavadhvai kuraṅgavadhūbhyām kuraṅgavadhūbhyaḥ
Ablativekuraṅgavadhvāḥ kuraṅgavadhūbhyām kuraṅgavadhūbhyaḥ
Genitivekuraṅgavadhvāḥ kuraṅgavadhvoḥ kuraṅgavadhūnām
Locativekuraṅgavadhvām kuraṅgavadhvoḥ kuraṅgavadhūṣu

Compound kuraṅgavadhu - kuraṅgavadhū -

Adverb -kuraṅgavadhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria