Declension table of ?kuraṅgamada

Deva

MasculineSingularDualPlural
Nominativekuraṅgamadaḥ kuraṅgamadau kuraṅgamadāḥ
Vocativekuraṅgamada kuraṅgamadau kuraṅgamadāḥ
Accusativekuraṅgamadam kuraṅgamadau kuraṅgamadān
Instrumentalkuraṅgamadena kuraṅgamadābhyām kuraṅgamadaiḥ kuraṅgamadebhiḥ
Dativekuraṅgamadāya kuraṅgamadābhyām kuraṅgamadebhyaḥ
Ablativekuraṅgamadāt kuraṅgamadābhyām kuraṅgamadebhyaḥ
Genitivekuraṅgamadasya kuraṅgamadayoḥ kuraṅgamadānām
Locativekuraṅgamade kuraṅgamadayoḥ kuraṅgamadeṣu

Compound kuraṅgamada -

Adverb -kuraṅgamadam -kuraṅgamadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria