Declension table of ?kuraṅgalāñchana

Deva

MasculineSingularDualPlural
Nominativekuraṅgalāñchanaḥ kuraṅgalāñchanau kuraṅgalāñchanāḥ
Vocativekuraṅgalāñchana kuraṅgalāñchanau kuraṅgalāñchanāḥ
Accusativekuraṅgalāñchanam kuraṅgalāñchanau kuraṅgalāñchanān
Instrumentalkuraṅgalāñchanena kuraṅgalāñchanābhyām kuraṅgalāñchanaiḥ kuraṅgalāñchanebhiḥ
Dativekuraṅgalāñchanāya kuraṅgalāñchanābhyām kuraṅgalāñchanebhyaḥ
Ablativekuraṅgalāñchanāt kuraṅgalāñchanābhyām kuraṅgalāñchanebhyaḥ
Genitivekuraṅgalāñchanasya kuraṅgalāñchanayoḥ kuraṅgalāñchanānām
Locativekuraṅgalāñchane kuraṅgalāñchanayoḥ kuraṅgalāñchaneṣu

Compound kuraṅgalāñchana -

Adverb -kuraṅgalāñchanam -kuraṅgalāñchanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria