Declension table of ?kurṇaja

Deva

MasculineSingularDualPlural
Nominativekurṇajaḥ kurṇajau kurṇajāḥ
Vocativekurṇaja kurṇajau kurṇajāḥ
Accusativekurṇajam kurṇajau kurṇajān
Instrumentalkurṇajena kurṇajābhyām kurṇajaiḥ kurṇajebhiḥ
Dativekurṇajāya kurṇajābhyām kurṇajebhyaḥ
Ablativekurṇajāt kurṇajābhyām kurṇajebhyaḥ
Genitivekurṇajasya kurṇajayoḥ kurṇajānām
Locativekurṇaje kurṇajayoḥ kurṇajeṣu

Compound kurṇaja -

Adverb -kurṇajam -kurṇajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria