Declension table of ?kupyaka

Deva

NeuterSingularDualPlural
Nominativekupyakam kupyake kupyakāni
Vocativekupyaka kupyake kupyakāni
Accusativekupyakam kupyake kupyakāni
Instrumentalkupyakena kupyakābhyām kupyakaiḥ
Dativekupyakāya kupyakābhyām kupyakebhyaḥ
Ablativekupyakāt kupyakābhyām kupyakebhyaḥ
Genitivekupyakasya kupyakayoḥ kupyakānām
Locativekupyake kupyakayoḥ kupyakeṣu

Compound kupyaka -

Adverb -kupyakam -kupyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria