Declension table of ?kupyadhauta

Deva

NeuterSingularDualPlural
Nominativekupyadhautam kupyadhaute kupyadhautāni
Vocativekupyadhauta kupyadhaute kupyadhautāni
Accusativekupyadhautam kupyadhaute kupyadhautāni
Instrumentalkupyadhautena kupyadhautābhyām kupyadhautaiḥ
Dativekupyadhautāya kupyadhautābhyām kupyadhautebhyaḥ
Ablativekupyadhautāt kupyadhautābhyām kupyadhautebhyaḥ
Genitivekupyadhautasya kupyadhautayoḥ kupyadhautānām
Locativekupyadhaute kupyadhautayoḥ kupyadhauteṣu

Compound kupyadhauta -

Adverb -kupyadhautam -kupyadhautāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria